वांछित मन्त्र चुनें

अध्व॑र्यवो ह॒विष्म॑न्तो॒ हि भू॒ताच्छा॒प इ॑तोश॒तीरु॑शन्तः । अव॒ याश्चष्टे॑ अरु॒णः सु॑प॒र्णस्तमास्य॑ध्वमू॒र्मिम॒द्या सु॑हस्ताः ॥

अंग्रेज़ी लिप्यंतरण

adhvaryavo haviṣmanto hi bhūtācchāpa itośatīr uśantaḥ | ava yāś caṣṭe aruṇaḥ suparṇas tam āsyadhvam ūrmim adyā suhastāḥ ||

पद पाठ

अध्व॑र्यवः । ह॒विष्म॑न्तः । हि । भू॒त । अच्छ॑ । अ॒पः । इ॒त॒ । उ॒श॒तीः । उ॒श॒न्तः॒ । अव॑ । याः । चष्टे॑ । अ॒रु॒णः । सु॒ऽप॒र्णः । तम् । आ । अ॒स्य॒ध्व॒म् । ऊ॒र्मिम् । अ॒द्य । सु॒ऽह॒स्ताः॒ ॥ १०.३०.२

ऋग्वेद » मण्डल:10» सूक्त:30» मन्त्र:2 | अष्टक:7» अध्याय:7» वर्ग:24» मन्त्र:2 | मण्डल:10» अनुवाक:3» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अध्वर्यवः) हे राजसूययज्ञ के अध्वर्यु आदि ऋत्विजों ! तुम (हविष्मन्तः-हि भूत) हविवाले होओ-हवि देने को अवश्य उद्यत होओ (उशतः-उशतीः-अपः-अच्छ-इत) निज राजसूययज्ञ को चाहनेवाले राजा के राजसूययज्ञ को चाहनेवाली तुम प्रजाओं ! साक्षात् यज्ञ में प्राप्त होओ, ऐसी घोषणा पुरोहित करे (अरुणः सुपर्णः-याः अवचष्टे) राजपद पर प्रकाशमान उत्तम पालनकर्ता नवीन राजा जिन प्रजाओं को अपनी जानता है (तम्-ऊर्मिम्-अद्य सुहस्ताः आ-अस्यध्वम्) उस जलों की उच्च तरङ्ग के समान ऊपर स्थित या आच्छादन करनेवाले-रक्षणकर्ता इस राजसूय अवसर देनेवाली प्रजाएँ उपहार ग्रहण करावें ॥२॥
भावार्थभाषाः - नवराजा के राजसूययज्ञ में ऋत्विग्जन आमन्त्रित हुए राजसूययज्ञ का आरम्भ करें और प्रजाजन भी उस राजसूययज्ञ में राजा को राजपद पर विराजमान हुए को देखें। वह राजा उन प्रजाओं का उत्तम पालन करने का लक्ष्य बनाकर उन्हें अपनावे। प्रजाएँ भी उसे विविध उपहार प्रदान करें ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अध्वर्यवः) हे राजसूययज्ञस्याध्वर्युप्रभृतय ऋत्विजः ! यूयम् (हविष्मन्तः-हि भूत) हव्यवन्तोऽवश्यं भवत (उशतः-उशतीः-अपः-अच्छ-इत) निजराजसूयं कामयमानस्य राज्ञो यूयं चापि तद्राजसूयं कामयमानाः प्रजा आभिमुख्येन प्राप्नुत इति सम्बोध्य पुरोहितः सूचयेत् (अरुणः सुपर्णः याः अवचष्टे) आरोचनः-राजपदे समन्तात् प्रकाशमानः सुष्ठुपालनकर्त्ता नवराजपदस्थो राजा याः प्रजा अवपश्यति-सम्यग् जानाति (तम्-ऊर्मिम्-अद्य सुहस्ताः-आ अस्यध्वम्) तं जलानामूर्मिमिवोपरि स्थितं यद्वाऽऽच्छादनं समन्ताद् रक्षणकर्त्तारम् “ऊर्मिरूर्णोतेः” [निरु० ५।२३] अद्य राजसूयेऽवसरे शोभनोपहारवस्तुयुक्ताः सन्तः समन्ताद् गृह्णीत स्वीकुरुत ग्राहयत स्वीकारयत च “अस गतिदीप्त्यादानेषु” [भ्वादि०] विकरणव्यत्ययश्छान्दसः ॥२॥